A 418-22 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/22
Title: Muhūrtacintāmaṇi
Dimensions: 27.9 x 12.1 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/441
Remarks:
Reel No. A 418-22 Inventory No. 44551
Title Muhūrttacintāmaṇi
Author Rāma
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 27.9 x 12.1 cm
Folios 48; fols. 2 and 3 are disorder
Lines per Folio 8–11
Foliation figures in the upper left-hand margin under the abbreviation mu. ciṃ. and in the lower right-hand margin under the word śrīḥ of the verso
Place of Deposit NAK
Accession No. 3/441
Manuscript Features
Marginal notes are written in some folios.
indīvareṇa nayanaṃ mukham aṃbujena
kundena dantam adharan navapallavena. ||
aṅgāni campakadalaiḥ sa vidhāya dhātā
kānte kathaṃ ghaṭitavān upalena cetaḥ
mhūrtaciṃtāmaṇi. (!) || [[idaṃ]] ⟪ayaṃ⟫ pustakaṃ kṛṣṇalālaśarmaṇa⟨⟨sya⟩⟩[[ḥ]] ||
śrīgaṇeśāya namaḥ
śrīsarasvatyai namaḥ
śrīgurūbhyo (!) namaḥ
svasti śrīmanmaṅgalamūrttaya (!) namaḥ ||
...
eko (!) śūdra (!) dvayor vaiśya (!) paṃca sapta ca kṣatriyaḥ ||
navanārī na gantavyaṃ na gached (!) brāhmaṇatrayam || 1 ||
ekachāgo dvayor meṣaṃ trigavaṃ paṃcamāhiṣam ||
ṣaḍaśva (!) saptamātaṃgā (!) śakrasyāpi śriyaṃ haret || 2 ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
gaurīśravaḥ ketakapatrabhaṃgam
ākṛṣyahastena dadan mukhāgre ||
vighnān muhūrttākalitadvitī(2)ya-
dantapraroho haratu dvipāsyaḥ || 1 ||
kriyākalāpaḥ pratipattihetuṃ
saṃkṣiptasārārthavilāsagarbham ||
ananta(3)daivajñasutaḥ sa rāmo
muhūrttacintāmaṇim ātanoti || 2 ||
tithīśā vanhikau gaurī gaṇeśo ʼhir guho raviḥ ||
(4) śivo durgā ʼntako viśve hariḥ kāmaḥ śivaḥ śaśī || 3 || (fol. 1v1–4)
End
jyotirvidgaṇavanditāṃghrikamalas tatsūnur āsīt kṛti (!)
nāmnānanta (10) iti prathām api gato bhūmaṇḍalāhaskaraḥ ||
yo ramyāṃ janipaddhatiṃ samakarod duṣṭāśayadhvaṃsinīṃ
ṭīkāṃ cottamakāmadhenugaṇi(11)te kārṣīt satāṃ prītaye || 9 ||
tadātmaja udāradhīr vibudhanīlakaṇṭhānujo
gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||
girīśanagare vare bhujabhujeṣucandrair mite
śake viniramād imaṃ khalu muhurttaciṃtāmaṇiṃ (!) || 10 || (fol. 48r9–11)
Colophon
iti muhūrttaciṃtāmaṇiḥ samāpto yaṃ śubhaṃ. (fol. 48r left margin)
Microfilm Details
Reel No. A 418/22
Date of Filming 07-08-1972
Exposures 54
Used Copy Kathmandu
Type of Film positive
Remarks two exp. fol. are 3v–4r and 45r–46v
Catalogued by BK
Date 20-06-2006
Bibliography