A 418-22 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/22
Title: Muhūrtacintāmaṇi
Dimensions: 27.9 x 12.1 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/441
Remarks:


Reel No. A 418-22 Inventory No. 44551

Title Muhūrttacintāmaṇi

Author Rāma

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 27.9 x 12.1 cm

Folios 48; fols. 2 and 3 are disorder

Lines per Folio 8–11

Foliation figures in the upper left-hand margin under the abbreviation mu. ciṃ. and in the lower right-hand margin under the word śrīḥ of the verso

Place of Deposit NAK

Accession No. 3/441

Manuscript Features

Marginal notes are written in some folios.

indīvareṇa nayanaṃ mukham aṃbujena

kundena dantam adharan navapallavena. ||

aṅgāni campakadalaiḥ sa vidhāya dhātā

kānte kathaṃ ghaṭitavān upalena cetaḥ

mhūrtaciṃtāmaṇi. (!) || [[idaṃ]] ⟪ayaṃ⟫ pustakaṃ kṛṣṇalālaśarmaṇa⟨⟨sya⟩⟩[[ḥ]] ||

śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

śrīgurūbhyo (!)  namaḥ

svasti śrīmanmaṅgalamūrttaya (!) namaḥ ||

...

eko (!) śūdra (!) dvayor vaiśya (!) paṃca sapta ca kṣatriyaḥ ||

navanārī na gantavyaṃ na gached (!) brāhmaṇatrayam || 1 ||

ekachāgo dvayor meṣaṃ trigavaṃ paṃcamāhiṣam ||

ṣaḍaśva (!) saptamātaṃgā (!) śakrasyāpi śriyaṃ haret || 2 ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

gaurīśravaḥ ketakapatrabhaṃgam

ākṛṣyahastena dadan mukhāgre ||

vighnān muhūrttākalitadvitī(2)ya-

dantapraroho haratu dvipāsyaḥ || 1 ||

kriyākalāpaḥ pratipattihetuṃ

saṃkṣiptasārārthavilāsagarbham ||

ananta(3)daivajñasutaḥ sa rāmo

muhūrttacintāmaṇim ātanoti || 2 ||

tithīśā vanhikau gaurī gaṇeśo ʼhir guho raviḥ ||

(4) śivo durgā ʼntako viśve hariḥ kāmaḥ śivaḥ śaśī || 3 || (fol. 1v1–4)

End

jyotirvidgaṇavanditāṃghrikamalas tatsūnur āsīt kṛti (!)

nāmnānanta (10) iti prathām api gato bhūmaṇḍalāhaskaraḥ ||

yo ramyāṃ janipaddhatiṃ samakarod duṣṭāśayadhvaṃsinīṃ

ṭīkāṃ cottamakāmadhenugaṇi(11)te kārṣīt satāṃ prītaye || 9 ||

tadātmaja udāradhīr vibudhanīlakaṇṭhānujo

gaṇeśapadapaṃkajaṃ hṛdi nidhāya rāmābhidhaḥ ||

girīśanagare vare bhujabhujeṣucandrair mite

śake viniramād imaṃ khalu muhurttaciṃtāmaṇiṃ (!) || 10 || (fol. 48r9–11)

Colophon

iti muhūrttaciṃtāmaṇiḥ samāpto yaṃ śubhaṃ. (fol. 48r left margin)

Microfilm Details

Reel No. A 418/22

Date of Filming 07-08-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks two exp. fol. are 3v–4r and 45r–46v

Catalogued by BK

Date 20-06-2006

Bibliography